व्यावहारिकनववर्षमुपलक्ष्य लोककल्याणार्थं कृता श्रीजगन्नाथस्तुतिः -संस्कृति चतुर्वेदी 

नववर्षोऽयं सर्वेषां भवेत्माङ्गल्यदायकः।
एषा हि प्रार्थना श्रीमद्जगन्नाथस्य सन्निधौ।।
क्वचित्कृष्णो भूत्वा हरति जनचित्तं सुललितः
क्वचित्वत्सो भूत्वा हरति रससर्वस्वमधुरं
यशोदानन्दोऽसौ हरति सकलं दुःखनिवहं
जगन्नाथो नाथो व्यथितहृदयं मे विजयताम्।१
स कालिन्दीतीरे मधुरमुरलीवादनपटुः
स विष्वक्मर्दीयः फणिधरफणे नर्तनपटुः।
स गोपीनां कृष्णो व्रजजनपतिर्मोहनपटुः
जगन्नाथो नाथो व्यथितहृदयं मे विजयताम्।।२
अयोध्याया राजा सकलजनसेवी रघुपतिः
स मर्यादामूलः परमकरुणामूर्त्तिशुभदः।
रमास्वामी रामः सकलबलरामः सुरपतिः
जगन्नाथो नाथो व्यथितहृदयं मे विजयताम्।।३
स सिन्धोः जामाता अखिलसुखदाता सुवरदः
स चक्री योगेशो यदुकुलविधाता सुमतिदः।
सखा जिष्णोर्विष्णुर्विधुकुलमणिर्वेदविभवो
जगन्नाथो नाथो व्यथितहृदयं मे विजयताम्।।४
रमाराध्यः साध्यः परमगतिदः कौस्तुभयुतः
स वैकुण्ठाधीशो वसति कलिकाले भुवि हरिः।
सुभद्रामध्यस्थो जयति बलभद्रेण बलिना
जगन्नाथो नाथो व्यथितहृदयं मे विजयताम्।।५
स नीलाद्रेः क्रोडे लसति रुचिरे स्वर्णभवने
महासिन्धोस्तीरे त्रिभुवनपतिर्मोहयति नः।
कृपासिन्धोर्वासो भवतु शिवलाभाय सततं
जगन्नाथो नाथो व्यथितहृदयं मे विजयताम्।।६
चतुर्बाहुः श्रीमान्वसति परमेशस्सुरपतिः
कराभ्यां हीनः सन्सकलसुखसारं वितनुते
स पद्भ्यां हीनः सन्व्रजति निजभक्तेषु जवनो
जगन्नाथो नाथो व्यथितहृदयं मे विजयताम्‌‌।।७
उमाब्रह्माशर्वैः सकलसुरपूज्यः विदधते
स्वचित्ते श्रीराधां भजति सततं केशवरमां।
जनानन्दी राधापरमरससेवी यदुपतिर्
जगन्नाथो नाथो व्यथितहृदयं मे विजयताम्।।८
न याचे संसारं निखिलसुखसारे न हि रतिः
न याचे भर्तारं सुमुखिजनसेव्ये न हि गतिः।
अहं याचे सत्यं तव चरणरागं हि निरतं
जगन्नाथो नाथो व्यथितहृदयं मे विजयताम्।।९
विना भक्तिं ज्ञानं कथमपि समाप्नोति न पदं
विना राधां श्यामः कथमपि भवेन्नाक्षिविषयः।
तथा मे जिह्वायां वसतु भगवन्नामविभवः
जगन्नाथो नाथो व्यथितहृदयं मे विजयताम्।।१०
अहो दीनानाथ! प्रमुदितकटाक्षे निपतिते
कवित्वं सत्यं वै प्रविशति विमूढेषु त्वरितम्।
तथेदं धार्ष्ट्यं मे नहि नहि दयालो तव दया
जगन्नाथो नाथो व्यथितहृदयं मे विजयताम्।।११

संस्कृति चतुर्वेदी
शोधच्छात्रा
साहित्यविभागः
श्री लालबहादुर शास्त्रि राष्ट्रिय संस्कृत विश्वविद्यालयः, नवदेहली

error: Content is protected !!